Rig Veda

Progress:11.1%

उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः । वृषा॒ हरि॒: शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥ उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः । वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥

sanskrit

Agni, like the lover of the dawn (the sun), radiant, bright, resplendent, displays extensive lustre, theshowerer (of benefits), the receiver (of oblations), he shines with splendour, encouraging holy rites; he arouses(mankind), desiring (his presence).

english translation

u॒So na jA॒raH pR॒thu pAjo॑ azre॒ddavi॑dyuta॒ddIdya॒cchozu॑cAnaH | vRSA॒ hari॒: zuci॒rA bhA॑ti bhA॒sA dhiyo॑ hinvA॒na u॑za॒tIra॑jIgaH || uSo na jAraH pRthu pAjo azreddavidyutaddIdyacchozucAnaH | vRSA hariH zucirA bhAti bhAsA dhiyo hinvAna uzatIrajIgaH ||

hk transliteration

स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ । अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥ स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म । अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥

sanskrit

Agni, preceding the dawn, is radiant by day as the sun, and the priests celebrating the sacrifice repeathis praise; the divine, munificent Agni, the messenger (of the gods), cognizant of their birth, repairing to thedeities, hastens in various directions.

english translation

sva1॒॑rNa vasto॑ru॒SasA॑maroci ya॒jJaM ta॑nvA॒nA u॒zijo॒ na manma॑ | a॒gnirjanmA॑ni de॒va A vi vi॒dvAndra॒vaddU॒to de॑va॒yAvA॒ vani॑SThaH || svarNa vastoruSasAmaroci yajJaM tanvAnA uzijo na manma | agnirjanmAni deva A vi vidvAndravaddUto devayAvA vaniSThaH ||

hk transliteration

अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्ती॑र॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वञ्चं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ॥ अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥

sanskrit

Devout praises and hymns, soliciting riches, proceed to Agni, who is of plural asant aspect, agreeableform, of graceful movement, the bearer of oblations, the ruler of men.

english translation

acchA॒ giro॑ ma॒tayo॑ deva॒yantI॑ra॒gniM ya॑nti॒ dravi॑NaM॒ bhikSa॑mANAH | su॒saM॒dRzaM॑ su॒pratI॑kaM॒ svaJcaM॑ havya॒vAha॑mara॒tiM mAnu॑SANAm || acchA giro matayo devayantIragniM yanti draviNaM bhikSamANAH | susaMdRzaM supratIkaM svaJcaM havyavAhamaratiM mAnuSANAm ||

hk transliteration

इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् । आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥ इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् । आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥

sanskrit

Consentient with the Vasus, Agni, bring hither Indra, with the Rudras, the benevolent Aditi, with theĀdityas and Bṛhaspati, the desired of all, with the adorable (Aṅgirasas).

english translation

indraM॑ no agne॒ vasu॑bhiH sa॒joSA॑ ru॒draM ru॒drebhi॒rA va॑hA bR॒hanta॑m | A॒di॒tyebhi॒radi॑tiM vi॒zvaja॑nyAM॒ bRha॒spati॒mRkva॑bhirvi॒zvavA॑ram || indraM no agne vasubhiH sajoSA rudraM rudrebhirA vahA bRhantam | AdityebhiraditiM vizvajanyAM bRhaspatimRkvabhirvizvavAram ||

hk transliteration

म॒न्द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ । स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामत॑न्द्रो दू॒तो य॒जथा॑य दे॒वान् ॥ मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु । स हि क्षपावाँ अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥

sanskrit

Men desiring him celebrate at sacrifices the youthful Agni, the giver of delight, the invoker of the gods;he, the ruler of the night, has been the diligent envoy of the opulent (instrumental tutors of sacrifices) for the worship ofthe gods.

english translation

ma॒ndraM hotA॑ramu॒zijo॒ yavi॑SThama॒gniM viza॑ ILate adhva॒reSu॑ | sa hi kSapA॑vA~॒ abha॑vadrayI॒NAmata॑ndro dU॒to ya॒jathA॑ya de॒vAn || mandraM hotAramuzijo yaviSThamagniM viza ILate adhvareSu | sa hi kSapAvA~ abhavadrayINAmatandro dUto yajathAya devAn ||

hk transliteration