Rig Veda

Progress:11.7%

म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते । आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥ महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते । आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥

sanskrit

Great are you, Agni, the manifester of the solemnity without you the immortals do not rejoice; come inthe same chariot with all the gods; sit down here the chief, the ministrant priest.

english translation

ma॒hA~ a॑syadhva॒rasya॑ prake॒to na R॒te tvada॒mRtA॑ mAdayante | A vizve॑bhiH sa॒rathaM॑ yAhi de॒vairnya॑gne॒ hotA॑ pratha॒maH sa॑de॒ha || mahA~ asyadhvarasya praketo na Rte tvadamRtA mAdayante | A vizvebhiH sarathaM yAhi devairnyagne hotA prathamaH sadeha ||

hk transliteration

त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्त॒: सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥ त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥

sanskrit

Men offering oblations, ever solicit you the quick-going (to undertake) the office of their messenger, forto him, on whose sacred grass you sit with the gods, the days are prosperous.

english translation

tvAmI॑Late aji॒raM dU॒tyA॑ya ha॒viSma॑nta॒: sada॒minmAnu॑SAsaH | yasya॑ de॒vairAsa॑do ba॒rhira॒gne'hA॑nyasmai su॒dinA॑ bhavanti || tvAmILate ajiraM dUtyAya haviSmantaH sadaminmAnuSAsaH | yasya devairAsado barhiragne'hAnyasmai sudinA bhavanti ||

hk transliteration

त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य । म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥ त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय । मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥

sanskrit

In you, Agni, thrice in the day, (the priests) make manifest the treasures (of the oblation) for (the benefitof the) mortal donor; worship the gods on this occasion, Agni, as (you did) for Manu; be our messenger, ourprotector against malignity.

english translation

trizci॑da॒ktoH pra ci॑kitu॒rvasU॑ni॒ tve a॒ntardA॒zuSe॒ martyA॑ya | ma॒nu॒Svada॑gna i॒ha ya॑kSi de॒vAnbhavA॑ no dU॒to a॑bhizasti॒pAvA॑ || trizcidaktoH pra cikiturvasUni tve antardAzuSe martyAya | manuSvadagna iha yakSi devAnbhavA no dUto abhizastipAvA ||

hk transliteration

अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विष॑: कृ॒तस्य॑ । क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥ अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य । क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥

sanskrit

Agni presides over the solemn rite, over every consecrated oblation; the Vasus approved of his acts;the gods have made him the bearer of the offering.

english translation

a॒gnirI॑ze bRha॒to a॑dhva॒rasyA॒gnirvizva॑sya ha॒viSa॑: kR॒tasya॑ | kratuM॒ hya॑sya॒ vasa॑vo ju॒SantAthA॑ de॒vA da॑dhire havya॒vAha॑m || agnirIze bRhato adhvarasyAgnirvizvasya haviSaH kRtasya | kratuM hyasya vasavo juSantAthA devA dadhire havyavAham ||

hk transliteration

आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् । इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् । इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Agni, bring the gods to eat of the oblation; may they, of whom Indra is the chief, be delighted on thisoccasion; convey this sacrifice to the deities in heaven, and do you ever cherish us with blessings.

english translation

Agne॑ vaha havi॒radyA॑ya de॒vAnindra॑jyeSThAsa i॒ha mA॑dayantAm | i॒maM ya॒jJaM di॒vi de॒veSu॑ dhehi yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || Agne vaha haviradyAya devAnindrajyeSThAsa iha mAdayantAm | imaM yajJaM divi deveSu dhehi yUyaM pAta svastibhiH sadA naH ||

hk transliteration