Rig Veda

Progress:11.4%

इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् । आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥ इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् । आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥

sanskrit

Consentient with the Vasus, Agni, bring hither Indra, with the Rudras, the benevolent Aditi, with theĀdityas and Bṛhaspati, the desired of all, with the adorable (Aṅgirasas).

english translation

indraM॑ no agne॒ vasu॑bhiH sa॒joSA॑ ru॒draM ru॒drebhi॒rA va॑hA bR॒hanta॑m | A॒di॒tyebhi॒radi॑tiM vi॒zvaja॑nyAM॒ bRha॒spati॒mRkva॑bhirvi॒zvavA॑ram || indraM no agne vasubhiH sajoSA rudraM rudrebhirA vahA bRhantam | AdityebhiraditiM vizvajanyAM bRhaspatimRkvabhirvizvavAram ||

hk transliteration