Ramayana

Progress:74.3%

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः । गजः पर्येति तं देशं सदा सह करेणुभिः ॥ ४-४३-३६

'The elephant known as Sarvabhauma, the royal mount of Kubera always keep roaming in that place with female elephants. ॥ 4-43-36॥

english translation

aupavAhyaH kuberasya sArvabhauma iti smRtaH । gajaH paryeti taM dezaM sadA saha kareNubhiH ॥ 4-43-36

hk transliteration by Sanscript