Ramayana

Progress:73.5%

महत्सु तस्य शैलस्य निर्दरेषु गुहासु च । विचिनुध्वं महाभागां रामपत्नींततस्ततः ॥ ४-४३-१६

'Look for that great lady, Rama's consort, in the big caves and caverns all over the mountain. ॥ 4-43-16॥

english translation

mahatsu tasya zailasya nirdareSu guhAsu ca । vicinudhvaM mahAbhAgAM rAmapatnIMtatastataH ॥ 4-43-16

hk transliteration by Sanscript