Ramayana

Progress:35.1%

न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा । पितृव्यस्तस्य सुग्रीवस्सर्वकार्येष्वनन्तरः ॥ ४-२१-१४

'Who am I either for conducting the monkeys kingdom or to anoint Angada when Angada's paternal-uncle Sugreeva is close at hand? ॥ 4-21-14॥

english translation

na cAhaM harirAjasya prabhavAmyaGgadasya vA । pitRvyastasya sugrIvassarvakAryeSvanantaraH ॥ 4-21-14

hk transliteration by Sanscript