1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
•
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:74.0%
विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः । संसिक्तमार्गाङ्गणवीथिदेहलीं पतत्पताकाध्वजवारितातपाम् ।। १०-६९-६ ।।
sanskrit
Traffic moved along a well-laid-out system of boulevards, roads, intersections and marketplaces, and many assembly houses and temples of demigods graced the charming city. The roads, courtyards, commercial streets and residential patios were all sprinkled with water and shaded from the sun’s heat by banners waving from flagpoles. ।। 10-69-6 ।।
english translation
hindi translation
vibhaktarathyApathacatvarApaNaiH zAlAsabhAbhI rucirAM surAlayaiH | saMsiktamArgAGgaNavIthidehalIM patatpatAkAdhvajavAritAtapAm || 10-69-6 ||
hk transliteration
तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः । हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ।। १०-६९-७ ।।
sanskrit
In the city of Dvārakā was a beautiful private quarter worshiped by the planetary rulers. This district, where the demigod Viśvakarmā had shown all his divine skill, was the residential area of Lord Hari, ।। 10-69-7 ।।
english translation
hindi translation
tasyAmantaHpuraM zrImadarcitaM sarvadhiSNyapaiH | hareH svakauzalaM yatra tvaSTrA kArtsnyena darzitam || 10-69-7 ||
hk transliteration
तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम् । विवेशैकतमं शौरेः पत्नीनां भवनं महत् ।। १०-६९-८ ।।
sanskrit
Thus it was gorgeously decorated by the sixteen thousand palaces of Lord Kṛṣṇa’s queens. Nārada Muni entered one of these immense palaces. ।। 10-69-8 ।।
english translation
hindi translation
tatra SoDazabhiH sadmasahasraiH samalaGkRtam | vivezaikatamaM zaureH patnInAM bhavanaM mahat || 10-69-8 ||
hk transliteration
विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः । इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा ।। १०-६९-९ ।।
sanskrit
Supporting the palace were coral pillars decoratively inlaid with vaidūrya gems. Sapphires bedecked the walls, and the floors glowed with perpetual brilliance. ।। 10-69-9 ।।
english translation
hindi translation
viSTabdhaM vidrumastambhairvaidUryaphalakottamaiH | indranIlamayaiH kuDyairjagatyA cAhatatviSA || 10-69-9 ||
hk transliteration
वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः । दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ।। १०-६९-१० ।।
sanskrit
In that palace Tvaṣṭā had arranged canopies with hanging strands of pearls; there were also seats and beds fashioned of ivory and precious jewels. In attendance were many well-dressed maidservants bearing lockets on their necks, ।। 10-69-10 ।।
english translation
hindi translation
vitAnairnirmitaistvaSTrA muktAdAmavilambibhiH | dAntairAsanaparyaGkairmaNyuttamapariSkRtaiH || 10-69-10 ||
hk transliteration
Srimad Bhagavatam
Progress:74.0%
विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः । संसिक्तमार्गाङ्गणवीथिदेहलीं पतत्पताकाध्वजवारितातपाम् ।। १०-६९-६ ।।
sanskrit
Traffic moved along a well-laid-out system of boulevards, roads, intersections and marketplaces, and many assembly houses and temples of demigods graced the charming city. The roads, courtyards, commercial streets and residential patios were all sprinkled with water and shaded from the sun’s heat by banners waving from flagpoles. ।। 10-69-6 ।।
english translation
hindi translation
vibhaktarathyApathacatvarApaNaiH zAlAsabhAbhI rucirAM surAlayaiH | saMsiktamArgAGgaNavIthidehalIM patatpatAkAdhvajavAritAtapAm || 10-69-6 ||
hk transliteration
तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः । हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ।। १०-६९-७ ।।
sanskrit
In the city of Dvārakā was a beautiful private quarter worshiped by the planetary rulers. This district, where the demigod Viśvakarmā had shown all his divine skill, was the residential area of Lord Hari, ।। 10-69-7 ।।
english translation
hindi translation
tasyAmantaHpuraM zrImadarcitaM sarvadhiSNyapaiH | hareH svakauzalaM yatra tvaSTrA kArtsnyena darzitam || 10-69-7 ||
hk transliteration
तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम् । विवेशैकतमं शौरेः पत्नीनां भवनं महत् ।। १०-६९-८ ।।
sanskrit
Thus it was gorgeously decorated by the sixteen thousand palaces of Lord Kṛṣṇa’s queens. Nārada Muni entered one of these immense palaces. ।। 10-69-8 ।।
english translation
hindi translation
tatra SoDazabhiH sadmasahasraiH samalaGkRtam | vivezaikatamaM zaureH patnInAM bhavanaM mahat || 10-69-8 ||
hk transliteration
विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः । इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा ।। १०-६९-९ ।।
sanskrit
Supporting the palace were coral pillars decoratively inlaid with vaidūrya gems. Sapphires bedecked the walls, and the floors glowed with perpetual brilliance. ।। 10-69-9 ।।
english translation
hindi translation
viSTabdhaM vidrumastambhairvaidUryaphalakottamaiH | indranIlamayaiH kuDyairjagatyA cAhatatviSA || 10-69-9 ||
hk transliteration
वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः । दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ।। १०-६९-१० ।।
sanskrit
In that palace Tvaṣṭā had arranged canopies with hanging strands of pearls; there were also seats and beds fashioned of ivory and precious jewels. In attendance were many well-dressed maidservants bearing lockets on their necks, ।। 10-69-10 ।।
english translation
hindi translation
vitAnairnirmitaistvaSTrA muktAdAmavilambibhiH | dAntairAsanaparyaGkairmaNyuttamapariSkRtaiH || 10-69-10 ||
hk transliteration