Rig Veda

Progress:83.6%

यो मृ॒ळया॑ति च॒क्रुषे॑ चि॒दागो॑ व॒यं स्या॑म॒ वरु॑णे॒ अना॑गाः । अनु॑ व्र॒तान्यदि॑तेॠ॒धन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः । अनु व्रतान्यदितेॠधन्तो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May we be free from sin against that Varuṇa, who has compassion upon him who commits offence, wewho are duly observing the rites of the son Aditi; and do you, (gods), ever cherish us with blessings.

english translation

yo mR॒LayA॑ti ca॒kruSe॑ ci॒dAgo॑ va॒yaM syA॑ma॒ varu॑Ne॒ anA॑gAH | anu॑ vra॒tAnyadi॑teRR॒dhanto॑ yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || yo mRLayAti cakruSe cidAgo vayaM syAma varuNe anAgAH | anu vratAnyaditeRRdhanto yUyaM pAta svastibhiH sadA naH ||

hk transliteration