Rig Veda

Progress:72.8%

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वत॒: पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Come, Nāsatyās, from the west, from the east; come, Aśvins, from the south, from the north, comefrom every quarter with riches beneficial for the five classes of men; and do you ever cherish us with blessings.

english translation

A pa॒zcAtA॑nnAsa॒tyA pu॒rastA॒dAzvi॑nA yAtamadha॒rAduda॑ktAt | A vi॒zvata॒: pAJca॑janyena rA॒yA yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || A pazcAtAnnAsatyA purastAdAzvinA yAtamadharAdudaktAt | A vizvataH pAJcajanyena rAyA yUyaM pAta svastibhiH sadA naH ||

hk transliteration