Rig Veda

Progress:8.7%

प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः । भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वान्त्मना॑ दे॒वेषु॑ विविदे मि॒तद्रु॑: ॥ प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः । भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥

sanskrit

I propitiate with oblations the divine, vigorous Agni, rapid as a horse; do you, knowing (our desires), beour messenger of the sacrifice; he, the consumer of forests, is known spontaneously among the gods.

english translation

pra vo॑ de॒vaM ci॑tsahasA॒nama॒gnimazvaM॒ na vA॒jinaM॑ hiSe॒ namo॑bhiH | bhavA॑ no dU॒to a॑dhva॒rasya॑ vi॒dvAntmanA॑ de॒veSu॑ vivide mi॒tadru॑: || pra vo devaM citsahasAnamagnimazvaM na vAjinaM hiSe namobhiH | bhavA no dUto adhvarasya vidvAntmanA deveSu vivide mitadruH ||

hk transliteration

आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा म॒न्द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः । आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जम्भे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥ आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः । आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥

sanskrit

Come, Agni, rejoicing by thine own paths, gratified by the friendship of the gods; roarind with witheringflames above the high plural ces of the earth; threatening to consume all the forests.

english translation

A yA॑hyagne pa॒thyA॒3॒॑ anu॒ svA ma॒ndro de॒vAnAM॑ sa॒khyaM ju॑SA॒NaH | A sAnu॒ zuSmai॑rna॒daya॑npRthi॒vyA jambhe॑bhi॒rvizva॑mu॒zadha॒gvanA॑ni || A yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH | A sAnu zuSmairnadayanpRthivyA jambhebhirvizvamuzadhagvanAni ||

hk transliteration

प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ । आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेव॑: ॥ प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता । आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥

sanskrit

The sacrifice is presen; the sacred grass is strewn; Agni lauded is satisfied, and is the ministrant priestinvoking the all-desired parents of whom you, honoured Agni, the youngest (of the gods), are born.

english translation

prA॒cIno॑ ya॒jJaH sudhi॑taM॒ hi ba॒rhiH prI॑NI॒te a॒gnirI॑Li॒to na hotA॑ | A mA॒tarA॑ vi॒zvavA॑re huvA॒no yato॑ yaviSTha jajJi॒Se su॒zeva॑: || prAcIno yajJaH sudhitaM hi barhiH prINIte agnirILito na hotA | A mAtarA vizvavAre huvAno yato yaviSTha jajJiSe suzevaH ||

hk transliteration

स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षाम् । वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ॥ सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् । विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥

sanskrit

Judicious men promptly genitive rate at the sacred rite the directing (Agni), who (may convey) their(oblations); Agni, the lord of men, the giver of delight, the swee-spoken, the celebrator of sacrifices, has beenestablished in the dwelling of the people.

english translation

sa॒dyo a॑dhva॒re ra॑thi॒raM ja॑nanta॒ mAnu॑SAso॒ vice॑taso॒ ya e॑SAm | vi॒zAma॑dhAyi vi॒zpati॑rduro॒Ne॒3॒॑'gnirma॒ndro madhu॑vacA R॒tAvA॑ || sadyo adhvare rathiraM jananta mAnuSAso vicetaso ya eSAm | vizAmadhAyi vizpatirduroNe'gnirmandro madhuvacA RtAvA ||

hk transliteration

असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता । द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रम् ॥ असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता । द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥

sanskrit

Invester (with the priestly office), the bearer (of the oblation), Agni, the directing priest, the sustainer (ofall), is seated in the house of man, he whom heaven and earth extol, and whom, the desired of all, the ministrantpriests worship.

english translation

asA॑di vR॒to vahni॑rAjaga॒nvAna॒gnirbra॒hmA nR॒Sada॑ne vidha॒rtA | dyauzca॒ yaM pR॑thi॒vI vA॑vR॒dhAte॒ A yaM hotA॒ yaja॑ti vi॒zvavA॑ram || asAdi vRto vahnirAjaganvAnagnirbrahmA nRSadane vidhartA | dyauzca yaM pRthivI vAvRdhAte A yaM hotA yajati vizvavAram ||

hk transliteration