Rig Veda

Progress:8.4%

यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः । वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ॑म् ॥ यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः । वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् ॥

sanskrit

Agni Vaiśvānara, whom all men approach with pious offerings, soliciting his favour for the sake of(obtaining felicity), has come to the excellent station (intermediate) between his parents, heaven and earth.

english translation

yasya॒ zarma॒nnupa॒ vizve॒ janA॑sa॒ evai॑sta॒sthuH su॑ma॒tiM bhikSa॑mANAH | vai॒zvA॒na॒ro vara॒mA roda॑syo॒rAgniH sa॑sAda pi॒troru॒pastha॑m || yasya zarmannupa vizve janAsa evaistasthuH sumatiM bhikSamANAH | vaizvAnaro varamA rodasyorAgniH sasAda pitrorupastham ||

hk transliteration

आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य । आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥ आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य । आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥

sanskrit

The divine Agni Vaiśvānara has removed from the firmament the investing (glooms) at the rising of thesun; he has removed them from the lower firmament of the earth, from the upper firmament of heaven.

english translation

A de॒vo da॑de bu॒dhnyA॒3॒॑ vasU॑ni vaizvAna॒ra udi॑tA॒ sUrya॑sya | A sa॑mu॒drAdava॑rA॒dA para॑smA॒dAgnirda॑de di॒va A pR॑thi॒vyAH || A devo dade budhnyA vasUni vaizvAnara uditA sUryasya | A samudrAdavarAdA parasmAdAgnirdade diva A pRthivyAH ||

hk transliteration