Rig Veda

Progress:63.3%

यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथ॑: । प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥ यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः । प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥

sanskrit

He travels the path which the immortals have prepared for his course, darting along like a hawk; weworship you, Mitra and Varuṇa, when the sun has risen, with praises and oblations.

english translation

yatrA॑ ca॒krura॒mRtA॑ gA॒tuma॑smai zye॒no na dIya॒nnanve॑ti॒ pAtha॑: | prati॑ vAM॒ sUra॒ udi॑te vidhema॒ namo॑bhirmitrAvaruNo॒ta ha॒vyaiH || yatrA cakruramRtA gAtumasmai zyeno na dIyannanveti pAthaH | prati vAM sUra udite vidhema namobhirmitrAvaruNota havyaiH ||

hk transliteration