Rig Veda

Progress:62.8%

उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षा॒: साधा॑रण॒: सूर्यो॒ मानु॑षाणाम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥ उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥

sanskrit

The auspicious Sūrya rises, the eye of all, the common (parent) of men; the divine eye of Mitra andVaruṇa, who breaks through the glooms as through (investing) skin.

english translation

udve॑ti su॒bhago॑ vi॒zvaca॑kSA॒: sAdhA॑raNa॒: sUryo॒ mAnu॑SANAm | cakSu॑rmi॒trasya॒ varu॑Nasya de॒vazcarme॑va॒ yaH sa॒mavi॑vya॒ktamAM॑si || udveti subhago vizvacakSAH sAdhAraNaH sUryo mAnuSANAm | cakSurmitrasya varuNasya devazcarmeva yaH samavivyaktamAMsi ||

hk transliteration