Rig Veda

Progress:62.1%

उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् । स॒मो दि॒वा द॑दृशे॒ रोच॑मान॒: क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् । समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥

sanskrit

Sūrya spreads his vast and numerous rays over all the crowds of men; shining bright by day, he isbeheld (by all) the same, the creator, the created, he is glorified by his worshippers.

english translation

utsUryo॑ bR॒hada॒rcIMSya॑zretpu॒ru vizvA॒ jani॑ma॒ mAnu॑SANAm | sa॒mo di॒vA da॑dRze॒ roca॑mAna॒: kratvA॑ kR॒taH sukR॑taH ka॒rtRbhi॑rbhUt || utsUryo bRhadarcIMSyazretpuru vizvA janima mAnuSANAm | samo divA dadRze rocamAnaH kratvA kRtaH sukRtaH kartRbhirbhUt ||

hk transliteration

स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑: । प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥ स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः । प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥

sanskrit

Rise up before us, Sūrya, with your glorious white horses; declare us free from sin to Mitra, Varuṇa,Aryaman, and Agni.

english translation

sa sU॑rya॒ prati॑ pu॒ro na॒ udgA॑ e॒bhiH stome॑bhireta॒zebhi॒revai॑: | pra no॑ mi॒trAya॒ varu॑NAya vo॒co'nA॑gaso arya॒mNe a॒gnaye॑ ca || sa sUrya prati puro na udgA ebhiH stomebhiretazebhirevaiH | pra no mitrAya varuNAya voco'nAgaso aryamNe agnaye ca ||

hk transliteration

वि न॑: स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कमा न॒: कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥ वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥

sanskrit

May Varuṇa, Mitra and Agni, the alleviators of pain, the observers of truth, bestow upon us thousands(of riches); may they, the givers of delight, grant us excellent (food); glorified by us, many they fulfil our desires.

english translation

vi na॑: sa॒hasraM॑ zu॒rudho॑ radantvR॒tAvA॑no॒ varu॑No mi॒tro a॒gniH | yaccha॑ntu ca॒ndrA u॑pa॒maM no॑ a॒rkamA na॒: kAmaM॑ pUpurantu॒ stavA॑nAH || vi naH sahasraM zurudho radantvRtAvAno varuNo mitro agniH | yacchantu candrA upamaM no arkamA naH kAmaM pUpurantu stavAnAH ||

hk transliteration

द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे । मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ॥ द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥

sanskrit

Indivisible and mighty heaven and earth protect us who, of fortunate birth, have knowledge of you both;let us not incur the displeasure of Varuṇa, or of Vāyu, or of Mitra, the best beloved of men.

english translation

dyAvA॑bhUmI adite॒ trAsI॑thAM no॒ ye vAM॑ ja॒jJuH su॒jani॑mAna RSve | mA heLe॑ bhUma॒ varu॑Nasya vA॒yormA mi॒trasya॑ pri॒yata॑masya nR॒NAm || dyAvAbhUmI adite trAsIthAM no ye vAM jajJuH sujanimAna RSve | mA heLe bhUma varuNasya vAyormA mitrasya priyatamasya nRNAm ||

hk transliteration

प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥

sanskrit

Stretch forth your arms for the prolongation of our existence, bedew with water the pastures of ourcattle, render us honoured among men; ever youthful Mitra and Varuṇa, hear these my invocations.

english translation

pra bA॒havA॑ sisRtaM jI॒vase॑ na॒ A no॒ gavyU॑timukSataM ghR॒tena॑ | A no॒ jane॑ zravayataM yuvAnA zru॒taM me॑ mitrAvaruNA॒ have॒mA || pra bAhavA sisRtaM jIvase na A no gavyUtimukSataM ghRtena | A no jane zravayataM yuvAnA zrutaM me mitrAvaruNA havemA ||

hk transliteration