Rig Veda

Progress:51.4%

याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥ याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः । ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥

sanskrit

May the divine rivers, whether flowing down declivities, in hollow plural ces, or upwards, whether filled withwater or dry, nourishing all with their water, be auspicious to us communicating not disease; may all the rivers be unproductive of harm

english translation

yAH pra॒vato॑ ni॒vata॑ u॒dvata॑ uda॒nvatI॑ranuda॒kAzca॒ yAH | tA a॒smabhyaM॒ paya॑sA॒ pinva॑mAnAH zi॒vA de॒vIra॑zipa॒dA bha॑vantu॒ sarvA॑ na॒dyo॑ azimi॒dA bha॑vantu || yAH pravato nivata udvata udanvatIranudakAzca yAH | tA asmabhyaM payasA pinvamAnAH zivA devIrazipadA bhavantu sarvA nadyo azimidA bhavantu ||

hk transliteration