Rig Veda

Progress:49.8%

श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथ॑: । ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥ शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः । ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥

sanskrit

The divine Waters, the purifiers of many, gratifying men with food, pursue the paths of the gods; theyimpede not the sacred rites of Indra; offer, (priests), the butter-charged oblation to the rivers.

english translation

za॒tapa॑vitrAH sva॒dhayA॒ mada॑ntIrde॒vIrde॒vAnA॒mapi॑ yanti॒ pAtha॑: | tA indra॑sya॒ na mi॑nanti vra॒tAni॒ sindhu॑bhyo ha॒vyaM ghR॒tava॑jjuhota || zatapavitrAH svadhayA madantIrdevIrdevAnAmapi yanti pAthaH | tA indrasya na minanti vratAni sindhubhyo havyaM ghRtavajjuhota ||

hk transliteration