Rig Veda

Progress:49.6%

आपो॒ यं व॑: प्रथ॒मं दे॑व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः । तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ॥ आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः । तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम ॥

sanskrit

We solicit from you, Waters, today, that pure, faultless, rain- shedding, sweet essence of the earth,which devout have first consecrated as the Soma for Indra.

english translation

Apo॒ yaM va॑: pratha॒maM de॑va॒yanta॑ indra॒pAna॑mU॒rmimakR॑Nvate॒LaH | taM vo॑ va॒yaM zuci॑mari॒prama॒dya ghR॑ta॒pruSaM॒ madhu॑mantaM vanema || Apo yaM vaH prathamaM devayanta indrapAnamUrmimakRNvateLaH | taM vo vayaM zucimaripramadya ghRtapruSaM madhumantaM vanema ||

hk transliteration

तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ । यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥ तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा । यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥

sanskrit

May the swift-moving grandson of the Waters protect, Waters, your most sweet essence, wherewiḥ mayIndra and the Vasus be delighted; and may we, devoted to the gods, partake (of it).

english translation

tamU॒rmimA॑po॒ madhu॑mattamaM vo॒'pAM napA॑davatvAzu॒hemA॑ | yasmi॒nnindro॒ vasu॑bhirmA॒dayA॑te॒ tama॑zyAma deva॒yanto॑ vo a॒dya || tamUrmimApo madhumattamaM vo'pAM napAdavatvAzuhemA | yasminnindro vasubhirmAdayAte tamazyAma devayanto vo adya ||

hk transliteration

श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथ॑: । ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥ शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः । ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥

sanskrit

The divine Waters, the purifiers of many, gratifying men with food, pursue the paths of the gods; theyimpede not the sacred rites of Indra; offer, (priests), the butter-charged oblation to the rivers.

english translation

za॒tapa॑vitrAH sva॒dhayA॒ mada॑ntIrde॒vIrde॒vAnA॒mapi॑ yanti॒ pAtha॑: | tA indra॑sya॒ na mi॑nanti vra॒tAni॒ sindhu॑bhyo ha॒vyaM ghR॒tava॑jjuhota || zatapavitrAH svadhayA madantIrdevIrdevAnAmapi yanti pAthaH | tA indrasya na minanti vratAni sindhubhyo havyaM ghRtavajjuhota ||

hk transliteration

याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒ अर॑दद्गा॒तुमू॒र्मिम् । ते सि॑न्धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् । ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Waters, whom the sun has evaporized by his rays, for whom Indra has opened a path by which toissue, bestow upon us wealth; and do you (also) ever cherish us with blessings.

english translation

yAH sUryo॑ ra॒zmibhi॑rAta॒tAna॒ yAbhya॒ indro॒ ara॑dadgA॒tumU॒rmim | te si॑ndhavo॒ vari॑vo dhAtanA no yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || yAH sUryo razmibhirAtatAna yAbhya indro aradadgAtumUrmim | te sindhavo varivo dhAtanA no yUyaM pAta svastibhiH sadA naH ||

hk transliteration