Rig Veda

Progress:49.1%

इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिर॑: क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ । अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥ इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥

sanskrit

Offer these praises to the divine Rudra, armed with the strong bow and fast-flying arrows, the bestowerof food, the invincible, the conqueror, the creator, the wielder of sharp weapons; may he hear our (praises).

english translation

i॒mA ru॒drAya॑ sthi॒radha॑nvane॒ gira॑: kSi॒preSa॑ve de॒vAya॑ sva॒dhAvne॑ | aSA॑LhAya॒ saha॑mAnAya ve॒dhase॑ ti॒gmAyu॑dhAya bharatA zR॒Notu॑ naH || imA rudrAya sthiradhanvane giraH kSipreSave devAya svadhAvne | aSALhAya sahamAnAya vedhase tigmAyudhAya bharatA zRNotu naH ||

hk transliteration

स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑न॒: साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति । अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥ स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥

sanskrit

He is known by his rule over those of terrestrial birth, by his sovereignty over those of celestial (origin);protecting our progeny, Rudra, propitiating you (by praise), come to our dwellings, and be to them a guardian against disease.

english translation

sa hi kSaye॑Na॒ kSamya॑sya॒ janma॑na॒: sAmrA॑jyena di॒vyasya॒ ceta॑ti | ava॒nnava॑ntI॒rupa॑ no॒ dura॑zcarAnamI॒vo ru॑dra॒ jAsu॑ no bhava || sa hi kSayeNa kSamyasya janmanaH sAmrAjyena divyasya cetati | avannavantIrupa no durazcarAnamIvo rudra jAsu no bhava ||

hk transliteration

या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः । स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥ या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥

sanskrit

May your blazing (weapon), which, discharged from heaven, traverses the earth, avoid us; thine,appeaser of the wind, are a thousand medicaments; inflict not evil upon our sons and grandsons.

english translation

yA te॑ di॒dyudava॑sRSTA di॒vaspari॑ kSma॒yA cara॑ti॒ pari॒ sA vR॑Naktu naH | sa॒hasraM॑ te svapivAta bheSa॒jA mA na॑sto॒keSu॒ tana॑yeSu rIriSaH || yA te didyudavasRSTA divaspari kSmayA carati pari sA vRNaktu naH | sahasraM te svapivAta bheSajA mA nastokeSu tanayeSu rIriSaH ||

hk transliteration

मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ । आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य । आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Harm us not, Rudra; abandon us not; let us not fall under the bondage of you when displeased; makeus partakers of the life-promotion sacrifice; and do you, (gods), ever cherish us with blessings.

english translation

mA no॑ vadhI rudra॒ mA parA॑ dA॒ mA te॑ bhUma॒ prasi॑tau hILi॒tasya॑ | A no॑ bhaja ba॒rhiSi॑ jIvazaM॒se yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || mA no vadhI rudra mA parA dA mA te bhUma prasitau hILitasya | A no bhaja barhiSi jIvazaMse yUyaM pAta svastibhiH sadA naH ||

hk transliteration