Rig Veda

Progress:49.3%

या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः । स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥ या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥

sanskrit

May your blazing (weapon), which, discharged from heaven, traverses the earth, avoid us; thine,appeaser of the wind, are a thousand medicaments; inflict not evil upon our sons and grandsons.

english translation

yA te॑ di॒dyudava॑sRSTA di॒vaspari॑ kSma॒yA cara॑ti॒ pari॒ sA vR॑Naktu naH | sa॒hasraM॑ te svapivAta bheSa॒jA mA na॑sto॒keSu॒ tana॑yeSu rIriSaH || yA te didyudavasRSTA divaspari kSmayA carati pari sA vRNaktu naH | sahasraM te svapivAta bheSajA mA nastokeSu tanayeSu rIriSaH ||

hk transliteration