Rig Veda

Progress:44.1%

वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ॥ वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥

sanskrit

Wise, immortal Vājins, observers of truth, defend us in every conflict, and for the sake of wealth; drinkof this sweet (Soma), be exhilarated (thereby) and satisfied; proceed by the paths traversed by the gods.

english translation

vAje॑vAje'vata vAjino no॒ dhane॑Su viprA amRtA RtajJAH | a॒sya madhva॑: pibata mA॒daya॑dhvaM tR॒ptA yA॑ta pa॒thibhi॑rdeva॒yAnai॑: || vAjevAje'vata vAjino no dhaneSu viprA amRtA RtajJAH | asya madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH ||

hk transliteration