Rig Veda

Progress:43.9%

अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः । भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥ अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः । भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥

sanskrit

May the protector of progeny, when solicited, consent to bestow upon us the precious (wealth of thedivine Savitā; the ardent (adorer) invokes repeatedly Bhaga for protection; the less ardent solicits Bhaga forwealth.

english translation

anu॒ tanno॒ jAspati॑rmaMsISTa॒ ratnaM॑ de॒vasya॑ savi॒turi॑yA॒naH | bhaga॑mu॒gro'va॑se॒ joha॑vIti॒ bhaga॒manu॑gro॒ adha॑ yAti॒ ratna॑m || anu tanno jAspatirmaMsISTa ratnaM devasya savituriyAnaH | bhagamugro'vase johavIti bhagamanugro adha yAti ratnam ||

hk transliteration

शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥ शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥

sanskrit

May the Vājins, with slackened speed, bringing excellent food, be (disposed) for our happiness, uponour invocations at the worship of the gods; destroying the murderer, the robber, the rākṣasas, and keepingfrom us ancient maladies.

english translation

zaM no॑ bhavantu vA॒jino॒ have॑Su de॒vatA॑tA mi॒tadra॑vaH sva॒rkAH | ja॒mbhaya॒nto'hiM॒ vRkaM॒ rakSAM॑si॒ sane॑mya॒smadyu॑yava॒nnamI॑vAH || zaM no bhavantu vAjino haveSu devatAtA mitadravaH svarkAH | jambhayanto'hiM vRkaM rakSAMsi sanemyasmadyuyavannamIvAH ||

hk transliteration

वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ॥ वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥

sanskrit

Wise, immortal Vājins, observers of truth, defend us in every conflict, and for the sake of wealth; drinkof this sweet (Soma), be exhilarated (thereby) and satisfied; proceed by the paths traversed by the gods.

english translation

vAje॑vAje'vata vAjino no॒ dhane॑Su viprA amRtA RtajJAH | a॒sya madhva॑: pibata mA॒daya॑dhvaM tR॒ptA yA॑ta pa॒thibhi॑rdeva॒yAnai॑: || vAjevAje'vata vAjino no dhaneSu viprA amRtA RtajJAH | asya madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH ||

hk transliteration