Rig Veda

Progress:37.1%

त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रम् ॥ त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥

sanskrit

Go of your own accord to battle; celebrate the significant and expiatory sacrifice for (the good of) mankind.

english translation

tmanA॑ sa॒matsu॑ hi॒nota॑ ya॒jJaM dadhA॑ta ke॒tuM janA॑ya vI॒ram || tmanA samatsu hinota yajJaM dadhAta ketuM janAya vIram ||

hk transliteration

उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥ उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥

sanskrit

From the force of this (sacrifice) the sun rises; it sustains the burden (of the world) as (earth) supportsmany (beings).

english translation

uda॑sya॒ zuSmA॑dbhA॒nurnArta॒ bibha॑rti bhA॒raM pR॑thi॒vI na bhUma॑ || udasya zuSmAdbhAnurnArta bibharti bhAraM pRthivI na bhUma ||

hk transliteration

ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥ ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि ॥

sanskrit

I invoke the gods, Agni, propitiating them by an inoffensive rite, I celebrate a pious act.

english translation

hvayA॑mi de॒vA~ ayA॑turagne॒ sAdha॑nnR॒tena॒ dhiyaM॑ dadhAmi || hvayAmi devA~ ayAturagne sAdhannRtena dhiyaM dadhAmi ||

hk transliteration

अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वम् ॥ अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥

sanskrit

Offer (worshippers) your heavenly worship; earnestly address your praises to the gods.

english translation

a॒bhi vo॑ de॒vIM dhiyaM॑ dadhidhvaM॒ pra vo॑ deva॒trA vAcaM॑ kRNudhvam || abhi vo devIM dhiyaM dadhidhvaM pra vo devatrA vAcaM kRNudhvam ||

hk transliteration

आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥ आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥

sanskrit

The fierce Varuṇa, the thousand-eyed, contemplates the water of these rivers.

english translation

A ca॑STa AsAM॒ pAtho॑ na॒dInAM॒ varu॑Na u॒graH sa॒hasra॑cakSAH || A caSTa AsAM pAtho nadInAM varuNa ugraH sahasracakSAH ||

hk transliteration