Rig Veda

Progress:37.3%

ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥ ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि ॥

I invoke the gods, Agni, propitiating them by an inoffensive rite, I celebrate a pious act.

english translation

hvayA॑mi de॒vA~ ayA॑turagne॒ sAdha॑nnR॒tena॒ dhiyaM॑ dadhAmi ॥ hvayAmi devA~ ayAturagne sAdhannRtena dhiyaM dadhAmi ॥

hk transliteration by Sanscript