Rig Veda

Progress:34.0%

न दु॑:ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒ न स्रेध॑न्तं र॒यिर्न॑शत् । सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥ न दुःष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् । सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥

sanskrit

A man acquires not wealth by unbecoming praise; affluence devolves not upon one obstructing(sacrifice) in you, Maghavan, is the power whereby bounty (may be shown) to such as I am on the day of libation.

english translation

na du॑:STu॒tI martyo॑ vindate॒ vasu॒ na sredha॑ntaM ra॒yirna॑zat | su॒zakti॒rinma॑ghava॒ntubhyaM॒ mAva॑te de॒SNaM yatpArye॑ di॒vi || na duHSTutI martyo vindate vasu na sredhantaM rayirnazat | suzaktirinmaghavantubhyaM mAvate deSNaM yatpArye divi ||

hk transliteration

अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नव॑: । ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुष॑: ॥ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥

sanskrit

We glorify you, hero, (Indra), the lord of all movable and stationary things, the beholder of the universe,with ladles filled (with Soma, like (the udders of) unmilked kine.

english translation

a॒bhi tvA॑ zUra nonu॒mo'du॑gdhA iva dhe॒nava॑: | IzA॑nama॒sya jaga॑taH sva॒rdRza॒mIzA॑namindra ta॒sthuSa॑: || abhi tvA zUra nonumo'dugdhA iva dhenavaH | IzAnamasya jagataH svardRzamIzAnamindra tasthuSaH ||

hk transliteration

न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते । अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥ न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥

sanskrit

No other such as you are, celestial or terrestrial, has been or will be born; desirous of horses, of food,of cattle affluent Indra, we invoke you.

english translation

na tvAvA~॑ a॒nyo di॒vyo na pArthi॑vo॒ na jA॒to na ja॑niSyate | a॒zvA॒yanto॑ maghavannindra vA॒jino॑ ga॒vyanta॑stvA havAmahe || na tvAvA~ anyo divyo na pArthivo na jAto na janiSyate | azvAyanto maghavannindra vAjino gavyantastvA havAmahe ||

hk transliteration

अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्याय॒: कनी॑यसः । पु॒रू॒वसु॒र्हि म॑घवन्त्स॒नादसि॒ भरे॑भरे च॒ हव्य॑: ॥ अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन्त्सनादसि भरेभरे च हव्यः ॥

sanskrit

Elder Indra, bring that (wealth to me), being the junior, for, Maghavan, you have from the beginningbeen possessed of infinite treasure, and are to be adored at repeated sacrifices.

english translation

a॒bhI Sa॒tastadA bha॒rendra॒ jyAya॒: kanI॑yasaH | pu॒rU॒vasu॒rhi ma॑ghavantsa॒nAdasi॒ bhare॑bhare ca॒ havya॑: || abhI SatastadA bharendra jyAyaH kanIyasaH | purUvasurhi maghavantsanAdasi bharebhare ca havyaH ||

hk transliteration

परा॑ णुदस्व मघवन्न॒मित्रा॑न्त्सु॒वेदा॑ नो॒ वसू॑ कृधि । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नाम् ॥ परा णुदस्व मघवन्नमित्रान्त्सुवेदा नो वसू कृधि । अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥

sanskrit

Drive away, Maghavan, our enemies; render riches easy of acquisition; be our preserver in war; be theaugmenter of (the prosperity) of (your) friends.

english translation

parA॑ Nudasva maghavanna॒mitrA॑ntsu॒vedA॑ no॒ vasU॑ kRdhi | a॒smAkaM॑ bodhyavi॒tA ma॑hAdha॒ne bhavA॑ vR॒dhaH sakhI॑nAm || parA Nudasva maghavannamitrAntsuvedA no vasU kRdhi | asmAkaM bodhyavitA mahAdhane bhavA vRdhaH sakhInAm ||

hk transliteration