Rig Veda

Progress:33.5%

त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव॑न्त्या॒जय॑: । तवा॒यं विश्व॑: पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥ त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः । तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥

sanskrit

You are celebrated as the giver of wealth to all even where battles occur; all the people of theearth--desirous of protection, solicit you, the invoked of many.

english translation

tvaM vizva॑sya dhana॒dA a॑si zru॒to ya IM॒ bhava॑ntyA॒jaya॑: | tavA॒yaM vizva॑: puruhUta॒ pArthi॑vo'va॒syurnAma॑ bhikSate || tvaM vizvasya dhanadA asi zruto ya IM bhavantyAjayaH | tavAyaM vizvaH puruhUta pArthivo'vasyurnAma bhikSate ||

hk transliteration by Sanscript