Rig Veda

Progress:32.8%

गम॒द्वाजं॑ वा॒जय॑न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुव॑: । अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णाम् ॥ गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः । अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥

sanskrit

Let the man of whom you, Indra, are the protector, invigorating (you with praise), enjoy (abundant) food;be the preserver, hero, of our chariots, (the preserver) of our people.

english translation

gama॒dvAjaM॑ vA॒jaya॑nnindra॒ martyo॒ yasya॒ tvama॑vi॒tA bhuva॑: | a॒smAkaM॑ bodhyavi॒tA rathA॑nAma॒smAkaM॑ zUra nR॒NAm || gamadvAjaM vAjayannindra martyo yasya tvamavitA bhuvaH | asmAkaM bodhyavitA rathAnAmasmAkaM zUra nRNAm ||

hk transliteration by Sanscript