Rig Veda

Progress:29.0%

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः । पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥ अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः । पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥

sanskrit

This Soma is poured out, Indra, for you; come, lord of bay steeds, to that dwelling (where it isprepared), drink of the plural ntifully-effused and grateful (libation), give us, Maghavan, when solicited for them riches.

english translation

a॒yaM soma॑ indra॒ tubhyaM॑ sunva॒ A tu pra yA॑hi hariva॒stado॑kAH | pibA॒ tva1॒॑sya suSu॑tasya॒ cAro॒rdado॑ ma॒ghAni॑ maghavanniyA॒naH || ayaM soma indra tubhyaM sunva A tu pra yAhi harivastadokAH | pibA tvasya suSutasya cArordado maghAni maghavanniyAnaH ||

hk transliteration

ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् । अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा न॑: ॥ ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् । अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥

sanskrit

Magnified hero, Indra, approving of the sacred rite, come to us speedily with your steeds; be exhilaratedat this sacrifice; hear these our prayers.

english translation

brahma॑nvIra॒ brahma॑kRtiM juSA॒No॑'rvAcI॒no hari॑bhiryAhi॒ tUya॑m | a॒sminnU॒ Su sava॑ne mAdaya॒svopa॒ brahmA॑Ni zRNava i॒mA na॑: || brahmanvIra brahmakRtiM juSANo'rvAcIno haribhiryAhi tUyam | asminnU Su savane mAdayasvopa brahmANi zRNava imA naH ||

hk transliteration

का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम । विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥ का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम । विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥

sanskrit

What satisfaction is there to you from our hymns? When, Maghavan, may we indeed present to you(oblations)? I expatiate in all praises addressed to you; hear, Indra, these my invocations.

english translation

kA te॑ a॒styaraM॑kRtiH sU॒ktaiH ka॒dA nU॒naM te॑ maghavandAzema | vizvA॑ ma॒tIrA ta॑tane tvA॒yAdhA॑ ma indra zRNavo॒ have॒mA || kA te astyaraMkRtiH sUktaiH kadA nUnaM te maghavandAzema | vizvA matIrA tatane tvAyAdhA ma indra zRNavo havemA ||

hk transliteration

उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒ॠषी॑णाम् । अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥ उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोॠषीणाम् । अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥

sanskrit

Friendly to man were those ancien Ṛṣis whose praise you have listened to; therefore, I repeatedlyinvoke you, Maghavan; you, Indra, are well affected towards us as a parent.

english translation

u॒to ghA॒ te pu॑ru॒SyA॒3॒॑ idA॑sa॒nyeSAM॒ pUrve॑SA॒mazR॑No॒RRSI॑NAm | adhA॒haM tvA॑ maghavaJjohavImi॒ tvaM na॑ indrAsi॒ prama॑tiH pi॒teva॑ || uto ghA te puruSyA idAsanyeSAM pUrveSAmazRNoRRSINAm | adhAhaM tvA maghavaJjohavImi tvaM na indrAsi pramatiH piteva ||

hk transliteration

वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Let us glorify that opulent Indra, that he may give us vast and valuable riches, he who is the chiefprotector of the religious rites of the worshippers; do you ever cherish us with blessings.

english translation

vo॒cemedindraM॑ ma॒ghavA॑namenaM ma॒ho rA॒yo rAdha॑so॒ yaddada॑nnaH | yo arca॑to॒ brahma॑kRti॒mavi॑STho yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || vocemedindraM maghavAnamenaM maho rAyo rAdhaso yaddadannaH | yo arcato brahmakRtimaviSTho yUyaM pAta svastibhiH sadA naH ||

hk transliteration