Rig Veda

Progress:28.4%

ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः । विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥ ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः । विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥

sanskrit

Indra, who are wise, come to our adoration; let your horses harnessed be before us; gratified of all(men), all mortals severally invoke you; hear, therefore, our (invocation).

english translation

brahmA॑ Na i॒ndropa॑ yAhi vi॒dvAna॒rvAJca॑ste॒ hara॑yaH santu yu॒ktAH | vizve॑ ci॒ddhi tvA॑ vi॒hava॑nta॒ martA॑ a॒smAka॒micchR॑Nuhi vizvaminva || brahmA Na indropa yAhi vidvAnarvAJcaste harayaH santu yuktAH | vizve ciddhi tvA vihavanta martA asmAkamicchRNuhi vizvaminva ||

hk transliteration

हवं॑ त इन्द्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णाम् । आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥ हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् । आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥

sanskrit

Endowed with strength, since you grant the prayers of the Ṛṣis, let your greatness, Indra, extend tothine invoker; and as, fierce deity, you hold the thunderbolt in your hand, then formidable by your exploits youhave become invincible.

english translation

havaM॑ ta indra mahi॒mA vyA॑na॒Dbrahma॒ yatpAsi॑ zavasi॒nnRSI॑NAm | A yadvajraM॑ dadhi॒Se hasta॑ ugra gho॒raH sankratvA॑ janiSThA॒ aSA॑LhaH || havaM ta indra mahimA vyAnaDbrahma yatpAsi zavasinnRSINAm | A yadvajraM dadhiSe hasta ugra ghoraH sankratvA janiSThA aSALhaH ||

hk transliteration

तव॒ प्रणी॑तीन्द्र॒ जोहु॑वाना॒न्त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ । म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥ तव प्रणीतीन्द्र जोहुवानान्त्सं यन्नॄन्न रोदसी निनेथ । महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥

sanskrit

Since, Indra, by your guidance, you have conducted men, your zealous worshippers, over heaven andearth, you are born to (bestow) great wealth and strength, whence the presenter of offerings overcomes him whooffers them not.

english translation

tava॒ praNI॑tIndra॒ johu॑vAnA॒ntsaM yannRRnna roda॑sI ni॒netha॑ | ma॒he kSa॒trAya॒ zava॑se॒ hi ja॒jJe'tU॑tujiM ci॒ttUtu॑jiraziznat || tava praNItIndra johuvAnAntsaM yannRRnna rodasI ninetha | mahe kSatrAya zavase hi jajJe'tUtujiM cittUtujiraziznat ||

hk transliteration

ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तय॒: पव॑न्ते । प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी न॑: सात् ॥ एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥

sanskrit

Grant us, Indra, with these days, (wealth), for unfriendly men approach; may the untruth which the wiseand sinless Varuṇa observes in us, (through your favour, Indra), doubly disappear.

english translation

e॒bhirna॑ i॒ndrAha॑bhirdazasya durmi॒trAso॒ hi kSi॒taya॒: pava॑nte | prati॒ yaccaSTe॒ anR॑tamane॒nA ava॑ dvi॒tA varu॑No mA॒yI na॑: sAt || ebhirna indrAhabhirdazasya durmitrAso hi kSitayaH pavante | prati yaccaSTe anRtamanenA ava dvitA varuNo mAyI naH sAt ||

hk transliteration

वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Let us glorify that opulent Indra, that he may give us great and valuable riches, he who is the chiefprotector of the pious rites of the worshipper; do you ever cherish us with blessings.

english translation

vo॒cemedindraM॑ ma॒ghavA॑namenaM ma॒ho rA॒yo rAdha॑so॒ yaddada॑nnaH | yo arca॑to॒ brahma॑kRti॒mavi॑STho yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || vocemedindraM maghavAnamenaM maho rAyo rAdhaso yaddadannaH | yo arcato brahmakRtimaviSTho yUyaM pAta svastibhiH sadA naH ||

hk transliteration