Rig Veda

Progress:28.4%

ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः । विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥ ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः । विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥

sanskrit

Indra, who are wise, come to our adoration; let your horses harnessed be before us; gratified of all(men), all mortals severally invoke you; hear, therefore, our (invocation).

english translation

brahmA॑ Na i॒ndropa॑ yAhi vi॒dvAna॒rvAJca॑ste॒ hara॑yaH santu yu॒ktAH | vizve॑ ci॒ddhi tvA॑ vi॒hava॑nta॒ martA॑ a॒smAka॒micchR॑Nuhi vizvaminva || brahmA Na indropa yAhi vidvAnarvAJcaste harayaH santu yuktAH | vizve ciddhi tvA vihavanta martA asmAkamicchRNuhi vizvaminva ||

hk transliteration