Rig Veda

Progress:28.8%

ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तय॒: पव॑न्ते । प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी न॑: सात् ॥ एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥

sanskrit

Grant us, Indra, with these days, (wealth), for unfriendly men approach; may the untruth which the wiseand sinless Varuṇa observes in us, (through your favour, Indra), doubly disappear.

english translation

e॒bhirna॑ i॒ndrAha॑bhirdazasya durmi॒trAso॒ hi kSi॒taya॒: pava॑nte | prati॒ yaccaSTe॒ anR॑tamane॒nA ava॑ dvi॒tA varu॑No mA॒yI na॑: sAt || ebhirna indrAhabhirdazasya durmitrAso hi kSitayaH pavante | prati yaccaSTe anRtamanenA ava dvitA varuNo mAyI naH sAt ||

hk transliteration