Rig Veda

Progress:27.8%

इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं न॑: ॥ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥

sanskrit

Men invoke Indra in battle when those actions which lead to victory are performed; do you who arehero, the benefactor of man, the desirer of prowess, plural ce us in possession of pastures abounding with cattle.

english translation

indraM॒ naro॑ ne॒madhi॑tA havante॒ yatpAryA॑ yu॒naja॑te॒ dhiya॒stAH | zUro॒ nRSA॑tA॒ zava॑sazcakA॒na A goma॑ti vra॒je bha॑jA॒ tvaM na॑: || indraM naro nemadhitA havante yatpAryA yunajate dhiyastAH | zUro nRSAtA zavasazcakAna A gomati vraje bhajA tvaM naH ||

hk transliteration

य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्य॑: । त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राध॑: ॥ य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥

sanskrit

Indra, who are the invoked of many, give to those men who are your friends that strength which,Maghavan, is thine; you, Maghavan (has forced open) the firm (shut, gates of cities); discover, discrimiantor (oftruth), the treasure now concealed.

english translation

ya i॑ndra॒ zuSmo॑ maghavante॒ asti॒ zikSA॒ sakhi॑bhyaH puruhUta॒ nRbhya॑: | tvaM hi dR॒LhA ma॑ghava॒nvice॑tA॒ apA॑ vRdhi॒ pari॑vRtaM॒ na rAdha॑: || ya indra zuSmo maghavante asti zikSA sakhibhyaH puruhUta nRbhyaH | tvaM hi dRLhA maghavanvicetA apA vRdhi parivRtaM na rAdhaH ||

hk transliteration

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ । ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥ इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥

sanskrit

Indra is lord of the earth and of men; (his is) the various wealth that exists upon the earth; thence hegives riches to the donor (of oblations); may he, glorified by us, bestow upon us wealth.

english translation

indro॒ rAjA॒ jaga॑tazcarSaNI॒nAmadhi॒ kSami॒ viSu॑rUpaM॒ yadasti॑ | tato॑ dadAti dA॒zuSe॒ vasU॑ni॒ coda॒drAdha॒ upa॑stutazcida॒rvAk || indro rAjA jagatazcarSaNInAmadhi kSami viSurUpaM yadasti | tato dadAti dAzuSe vasUni codadrAdha upastutazcidarvAk ||

hk transliteration

नू चि॑न्न॒ इन्द्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती । अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥ नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥

sanskrit

May the affluent and liberal, Indra, upon being invoked together (with the Maruts), quickly bestow foodfor our reservation, he whose unlimited, experienced liberality yields desirable (wealth) to those men (who arehis) friends.

english translation

nU ci॑nna॒ indro॑ ma॒ghavA॒ sahU॑tI dA॒no vAjaM॒ ni ya॑mate na U॒tI | anU॑nA॒ yasya॒ dakSi॑NA pI॒pAya॑ vA॒maM nRbhyo॑ a॒bhivI॑tA॒ sakhi॑bhyaH || nU cinna indro maghavA sahUtI dAno vAjaM ni yamate na UtI | anUnA yasya dakSiNA pIpAya vAmaM nRbhyo abhivItA sakhibhyaH ||

hk transliteration

नू इ॑न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ । गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय । गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Indra, grant quickly wealh for our enricment; may we attract your favour by our adoration; granting us(riches), comprising cattle and horses and chariots; do you ever cherish us with blessings.

english translation

nU i॑ndra rA॒ye vari॑vaskRdhI na॒ A te॒ mano॑ vavRtyAma ma॒ghAya॑ | goma॒dazvA॑va॒dratha॑va॒dvyanto॑ yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU indra rAye varivaskRdhI na A te mano vavRtyAma maghAya | gomadazvAvadrathavadvyanto yUyaM pAta svastibhiH sadA naH ||

hk transliteration