Rig Veda

Progress:27.9%

य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्य॑: । त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राध॑: ॥ य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥

sanskrit

Indra, who are the invoked of many, give to those men who are your friends that strength which,Maghavan, is thine; you, Maghavan (has forced open) the firm (shut, gates of cities); discover, discrimiantor (oftruth), the treasure now concealed.

english translation

ya i॑ndra॒ zuSmo॑ maghavante॒ asti॒ zikSA॒ sakhi॑bhyaH puruhUta॒ nRbhya॑: | tvaM hi dR॒LhA ma॑ghava॒nvice॑tA॒ apA॑ vRdhi॒ pari॑vRtaM॒ na rAdha॑: || ya indra zuSmo maghavante asti zikSA sakhibhyaH puruhUta nRbhyaH | tvaM hi dRLhA maghavanvicetA apA vRdhi parivRtaM na rAdhaH ||

hk transliteration