Rig Veda

Progress:22.7%

स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति । वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Enable us, Indra, (to partake of) food granted by you, as well as those who, opulent (in sacrificialpresentations), spontaneously offer (you oblations); may there be power in thine adorer (to repeat) manylaudations; and do you ever cherish us with blessings.

english translation

sa na॑ indra॒ tvaya॑tAyA i॒Se dhA॒stmanA॑ ca॒ ye ma॒ghavA॑no ju॒nanti॑ | vasvI॒ Su te॑ jari॒tre a॑stu za॒ktiryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || sa na indra tvayatAyA iSe dhAstmanA ca ye maghavAno junanti | vasvI Su te jaritre astu zaktiryUyaM pAta svastibhiH sadA naH ||

hk transliteration