Rig Veda

Progress:16.5%

अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीताम् ॥ अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् ॥

sanskrit

Be kindled, Agni, with suitable fuel; let the (priest) strew the plural ntiful sacred grass.

english translation

agne॒ bhava॑ suSa॒midhA॒ sami॑ddha u॒ta ba॒rhiru॑rvi॒yA vi stR॑NItAm || agne bhava suSamidhA samiddha uta barhirurviyA vi stRNItAm ||

hk transliteration

उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥ उत द्वार उशतीर्वि श्रयन्तामुत देवाँ उशत आ वहेह ॥

sanskrit

Let the willing doors and the chamber of sacrifice be thrown open; bring hither the willing gods.

english translation

u॒ta dvAra॑ uza॒tIrvi zra॑yantAmu॒ta de॒vA~ u॑za॒ta A va॑he॒ha || uta dvAra uzatIrvi zrayantAmuta devA~ uzata A vaheha ||

hk transliteration

अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्त्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥ अग्ने वीहि हविषा यक्षि देवान्त्स्वध्वरा कृणुहि जातवेदः ॥

sanskrit

Agni Jātavedas, repair to the gods, worship them with the oblation, render them plural ased by the sacrifice.

english translation

agne॑ vI॒hi ha॒viSA॒ yakSi॑ de॒vAntsva॑dhva॒rA kR॑Nuhi jAtavedaH || agne vIhi haviSA yakSi devAntsvadhvarA kRNuhi jAtavedaH ||

hk transliteration

स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥ स्वध्वरा करति जातवेदा यक्षद्देवाँ अमृतान्पिप्रयच्च ॥

sanskrit

May Jātavedas render the immortal gods, plural ased by the sacrifice; let him sacrifice (to them), andgratify them (with praise).

english translation

sva॒dhva॒rA ka॑rati jA॒tave॑dA॒ yakSa॑dde॒vA~ a॒mRtA॑npi॒praya॑cca || svadhvarA karati jAtavedA yakSaddevA~ amRtAnpiprayacca ||

hk transliteration

वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो॑ नो अ॒द्य ॥ वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य ॥

sanskrit

Bestow upon us, sage, Agni, all desirable (riches); may the blessings (vouchsafed) to us this day be sacrificed.

english translation

vaMsva॒ vizvA॒ vAryA॑Ni pracetaH sa॒tyA bha॑vantvA॒ziSo॑ no a॒dya || vaMsva vizvA vAryANi pracetaH satyA bhavantvAziSo no adya ||

hk transliteration