Rig Veda

Progress:16.3%

दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म् । उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥ देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥

sanskrit

The divine Agni, the giver of wealth, desires the ladle filled full. Pour out (the contents), and replenish(the vessel), and then the deity bears (your oblations to the gods).

english translation

de॒vo vo॑ draviNo॒dAH pU॒rNAM vi॑vaSTyA॒sica॑m | udvA॑ si॒Jcadhva॒mupa॑ vA pRNadhva॒mAdidvo॑ de॒va o॑hate || devo vo draviNodAH pUrNAM vivaSTyAsicam | udvA siJcadhvamupa vA pRNadhvamAdidvo deva ohate ||

hk transliteration

तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत । दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥ तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥

sanskrit

The gods have made the wise (Agni) the ministrant priest, and bearer of the sacrifice. Agni giives to theman who performs the prescribed rite and presents (the offering), wealth, with virtuous male posterity.

english translation

taM hotA॑ramadhva॒rasya॒ prace॑tasaM॒ vahniM॑ de॒vA a॑kRNvata | dadhA॑ti॒ ratnaM॑ vidha॒te su॒vIrya॑ma॒gnirjanA॑ya dA॒zuSe॑ || taM hotAramadhvarasya pracetasaM vahniM devA akRNvata | dadhAti ratnaM vidhate suvIryamagnirjanAya dAzuSe ||

hk transliteration