Rig Veda

Progress:15.1%

ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥ एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥

sanskrit

I invoke for you with this hymn, Agni, the son of strength, the kind, the most knowing, the unobstructed;the fit object of sacred rites, the messenger of all the immortals.

english translation

e॒nA vo॑ a॒gniM nama॑so॒rjo napA॑ta॒mA hu॑ve | pri॒yaM ceti॑SThamara॒tiM sva॑dhva॒raM vizva॑sya dU॒tama॒mRta॑m || enA vo agniM namasorjo napAtamA huve | priyaM cetiSThamaratiM svadhvaraM vizvasya dUtamamRtam ||

hk transliteration

स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नाम् ॥ स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥

sanskrit

May he harness his brilliant protecting (steeds to his car), when earnestly invoked; may he hasten (tobring the gods); may the sacrificial wealth of the worshippers (proceed to) that deity who is the giver of abundantfood, the adorable, the doer of great deeds.

english translation

sa yo॑jate aru॒SA vi॒zvabho॑jasA॒ sa du॑drava॒tsvA॑hutaH | su॒brahmA॑ ya॒jJaH su॒zamI॒ vasU॑nAM de॒vaM rAdho॒ janA॑nAm || sa yojate aruSA vizvabhojasA sa dudravatsvAhutaH | subrahmA yajJaH suzamI vasUnAM devaM rAdho janAnAm ||

hk transliteration

उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुष॑: । उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृश॒: सम॒ग्निमि॑न्धते॒ नर॑: ॥ उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः । उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥

sanskrit

The radiance of that showerer (of benefits), repeatedly invoked, rises up, as does the fiery sky-lambentsmoke when men kindle Agni.

english translation

uda॑sya zo॒cira॑sthAdA॒juhvA॑nasya mI॒LhuSa॑: | uddhU॒mAso॑ aru॒SAso॑ divi॒spRza॒: sama॒gnimi॑ndhate॒ nara॑: || udasya zocirasthAdAjuhvAnasya mILhuSaH | uddhUmAso aruSAso divispRzaH samagnimindhate naraH ||

hk transliteration

तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह । विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥ तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह । विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥

sanskrit

We constitute you our most renowned messenger; bring the gods to partake (of the oblations); bestowupon us, son of strength, all human blessings; whatsoever we solicit of you.

english translation

taM tvA॑ dU॒taM kR॑Nmahe ya॒zasta॑maM de॒vA~ A vI॒taye॑ vaha | vizvA॑ sUno sahaso marta॒bhoja॑nA॒ rAsva॒ tadyattvema॑he || taM tvA dUtaM kRNmahe yazastamaM devA~ A vItaye vaha | vizvA sUno sahaso martabhojanA rAsva tadyattvemahe ||

hk transliteration

त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे । त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्य॑म् ॥ त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे । त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥

sanskrit

All-desired Agni, you are the lord of the mansion; you are the invoker of the gods; you are the assistantpriest; do you, who are wise, present (the oblation to the gods), and partake (of it yourself).

english translation

tvama॑gne gR॒hapa॑ti॒stvaM hotA॑ no adhva॒re | tvaM potA॑ vizvavAra॒ prace॑tA॒ yakSi॒ veSi॑ ca॒ vArya॑m || tvamagne gRhapatistvaM hotA no adhvare | tvaM potA vizvavAra pracetA yakSi veSi ca vAryam ||

hk transliteration