Rig Veda

Progress:15.7%

कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ । आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥ कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥

sanskrit

Doer of good deeds, bestow treasure upon the instrumental tutor of the solemnity, for you are the bestower oftreasure; inspire all the priests at our sacrifice; (prosper him) who, offering worthy praise, is prosperous.

english translation

kR॒dhi ratnaM॒ yaja॑mAnAya sukrato॒ tvaM hi ra॑tna॒dhA asi॑ | A na॑ R॒te zi॑zIhi॒ vizva॑mR॒tvijaM॑ su॒zaMso॒ yazca॒ dakSa॑te || kRdhi ratnaM yajamAnAya sukrato tvaM hi ratnadhA asi | A na Rte zizIhi vizvamRtvijaM suzaMso yazca dakSate ||

hk transliteration

त्वे अ॑ग्ने स्वाहुत प्रि॒यास॑: सन्तु सू॒रय॑: । य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान्दय॑न्त॒ गोना॑म् ॥ त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥

sanskrit

Agni, piously invoked, may those devout worshippers be dear to you, who are liberal, opulent, and thebestowers upon man of herds of cattle.

english translation

tve a॑gne svAhuta pri॒yAsa॑: santu sU॒raya॑: | ya॒ntAro॒ ye ma॒ghavA॑no॒ janA॑nAmU॒rvAndaya॑nta॒ gonA॑m || tve agne svAhuta priyAsaH santu sUrayaH | yantAro ye maghavAno janAnAmUrvAndayanta gonAm ||

hk transliteration

येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति । ताँस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ न॒: शर्म॑ दीर्घ॒श्रुत् ॥ येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति । ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥

sanskrit

Strength-bestowing Agni, protect from the oppressor and the revilers those in whose dwelling Iḷā,butter-handed, sits down satisfied, and grant to us felicity long renowned; Iḷā, butter-handed: iḷā ghṛtahastā annarūpa havirlakṣaṇā devī, a goddess, the impersonation of food, that is, of sacrificial food, or theoblation person nified.

english translation

yeSA॒miLA॑ ghR॒taha॑stA duro॒Na A~ api॑ prA॒tA ni॒SIda॑ti | tA~strA॑yasva sahasya dru॒ho ni॒do yacchA॑ na॒: zarma॑ dIrgha॒zrut || yeSAmiLA ghRtahastA duroNa A~ api prAtA niSIdati | tA~strAyasva sahasya druho nido yacchA naH zarma dIrghazrut ||

hk transliteration

स म॒न्द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥ स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः । अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥

sanskrit

The most wise Agni is the bearer (of oblations), as the mouth of the gods with his graceful tongue (offlame); bring riches, Agni, to the affluent (in sacrifices); encourage the donor of the oblation.

english translation

sa ma॒ndrayA॑ ca ji॒hvayA॒ vahni॑rA॒sA vi॒duSTa॑raH | agne॑ ra॒yiM ma॒ghava॑dbhyo na॒ A va॑ha ha॒vyadA॑tiM ca sUdaya || sa mandrayA ca jihvayA vahnirAsA viduSTaraH | agne rayiM maghavadbhyo na A vaha havyadAtiM ca sUdaya ||

hk transliteration

ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः । ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥ ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः । ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥

sanskrit

Youngest (of the gods), protect with your protections from iniquity, (and reward) with numerous citiesthose who, through the desire of extended fame, bestow riches, comprehending horses and treasure.

english translation

ye rAdhAM॑si॒ dada॒tyazvyA॑ ma॒ghA kAme॑na॒ zrava॑so ma॒haH | tA~ aMha॑saH pipRhi pa॒rtRbhi॒STvaM za॒taM pU॒rbhirya॑viSThya || ye rAdhAMsi dadatyazvyA maghA kAmena zravaso mahaH | tA~ aMhasaH pipRhi partRbhiSTvaM zataM pUrbhiryaviSThya ||

hk transliteration