Rig Veda

Progress:96.7%

ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद॑न्तः । सं॒व॒त्स॒रस्य॒ तदह॒: परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥ ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः । संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥

sanskrit

Like Brāhmaṇas at the Soma libation, at the Atirātra sacrifice, you are now croaking around thereplenished lake (throughout the night), for on that day of the year you frogs are everywhere about, when it is the day of the serving of the rains.

english translation

brA॒hma॒NAso॑ atirA॒tre na some॒ saro॒ na pU॒rNama॒bhito॒ vada॑ntaH | saM॒va॒tsa॒rasya॒ tadaha॒: pari॑ STha॒ yanma॑NDUkAH prAvR॒SINaM॑ ba॒bhUva॑ || brAhmaNAso atirAtre na some saro na pUrNamabhito vadantaH | saMvatsarasya tadahaH pari STha yanmaNDUkAH prAvRSINaM babhUva ||

hk transliteration