Rig Veda

Progress:2.7%

स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यम् । स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥ स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् । स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥

sanskrit

Radiant Agni, the mortal who offers oblations to the immortal becomes affluent; that deity (Agni) favoursthe presenter of (sacrificial) wealth, to whom the devout solicitant inquiring applies.

english translation

sa marto॑ agne svanIka re॒vAnama॑rtye॒ ya A॑ju॒hoti॑ ha॒vyam | sa de॒vatA॑ vasu॒vaniM॑ dadhAti॒ yaM sU॒rira॒rthI pR॒cchamA॑na॒ eti॑ || sa marto agne svanIka revAnamartye ya Ajuhoti havyam | sa devatA vasuvaniM dadhAti yaM sUrirarthI pRcchamAna eti ||

hk transliteration