Rig Veda

Progress:2.5%

त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि । मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥ त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि । मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥

sanskrit

Shine wiḥ bright lustre, Agni, son of strength, you who are earnestly invoked, and of plural asant aspect;consume not the begotten son with whom you are associated; let not our male offspring, beneficial to man, perish.

english translation

tvama॑gne su॒havo॑ ra॒NvasaM॑dRksudI॒tI sU॑no sahaso didIhi | mA tve sacA॒ tana॑ye॒ nitya॒ A dha॒GmA vI॒ro a॒smannaryo॒ vi dA॑sIt || tvamagne suhavo raNvasaMdRksudItI sUno sahaso didIhi | mA tve sacA tanaye nitya A dhaGmA vIro asmannaryo vi dAsIt ||

hk transliteration

मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः । मा ते॑ अ॒स्मान्दु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ॥ मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः । मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥

sanskrit

Command not the fires kindled by the priests with which you are united to work as evil; let not thedispleasure, even in error, of you, the son of strength, who are divine, fall upon us.

english translation

mA no॑ agne durbhR॒taye॒ sacai॒Su de॒veddhe॑Sva॒gniSu॒ pra vo॑caH | mA te॑ a॒smAndu॑rma॒tayo॑ bhR॒mAcci॑dde॒vasya॑ sUno sahaso nazanta || mA no agne durbhRtaye sacaiSu deveddheSvagniSu pra vocaH | mA te asmAndurmatayo bhRmAcciddevasya sUno sahaso nazanta ||

hk transliteration

स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यम् । स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥ स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् । स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥

sanskrit

Radiant Agni, the mortal who offers oblations to the immortal becomes affluent; that deity (Agni) favoursthe presenter of (sacrificial) wealth, to whom the devout solicitant inquiring applies.

english translation

sa marto॑ agne svanIka re॒vAnama॑rtye॒ ya A॑ju॒hoti॑ ha॒vyam | sa de॒vatA॑ vasu॒vaniM॑ dadhAti॒ yaM sU॒rira॒rthI pR॒cchamA॑na॒ eti॑ || sa marto agne svanIka revAnamartye ya Ajuhoti havyam | sa devatA vasuvaniM dadhAti yaM sUrirarthI pRcchamAna eti ||

hk transliteration

म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म् । येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीरा॑: ॥ महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् । येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥

sanskrit

Agni, who are cognizant of our solemn and auspicious (worship), bring to the worshippers abundantriches, whereby, mighty Agni, we, blessed with uncontracted life, and excellent male desendants, may be happy.

english translation

ma॒ho no॑ agne suvi॒tasya॑ vi॒dvAnra॒yiM sU॒ribhya॒ A va॑hA bR॒hanta॑m | yena॑ va॒yaM sa॑hasAva॒nmade॒mAvi॑kSitAsa॒ Ayu॑SA su॒vIrA॑: || maho no agne suvitasya vidvAnrayiM sUribhya A vahA bRhantam | yena vayaM sahasAvanmademAvikSitAsa AyuSA suvIrAH ||

hk transliteration

नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः । रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः । रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Bestow upon me, Agni, quickly, abundant wholesome food; send sustenance, divine Agni, to those whoare opulent in oblaions; may we, both (priests and employer), be comprehended in your munificence; do you evercherish us with blessings.

english translation

nU me॒ brahmA॑Nyagna॒ uccha॑zAdhi॒ tvaM de॑va ma॒ghava॑dbhyaH suSUdaH | rA॒tau syA॑mo॒bhayA॑sa॒ A te॑ yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU me brahmANyagna ucchazAdhi tvaM deva maghavadbhyaH suSUdaH | rAtau syAmobhayAsa A te yUyaM pAta svastibhiH sadA naH ||

hk transliteration