Rig Veda

Progress:1.4%

यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षयं॑ नः । स्वज॑न्मना॒ शेष॑सा वावृधा॒नम् ॥ यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः । स्वजन्मना शेषसा वावृधानम् ॥

sanskrit

To whatsoever sacrifice the lord of horses regularly repairs, render, (Agni), our dwelling blessed withprogeny, with excellent posterity, prospering with lineal successors.

english translation

yama॒zvI nitya॑mupa॒yAti॑ ya॒jJaM pra॒jAva॑ntaM svapa॒tyaM kSayaM॑ naH | svaja॑nmanA॒ zeSa॑sA vAvRdhA॒nam || yamazvI nityamupayAti yajJaM prajAvantaM svapatyaM kSayaM naH | svajanmanA zeSasA vAvRdhAnam ||

hk transliteration