Srimad Bhagavatam
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः । चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ।। ८-१८-७ ।।
Conchshells, kettledrums, drums, paṇavas and ānakas vibrated in concert. The sound of these and various other instruments was tumultuous. ।। 8-18-7 ।।
english translation
शंख, ढोल, मृदंग, पणव तथा आनक बजने लगे। इन तथा अन्य विविध वाद्ययंत्रों की ध्वनि अत्यन्त कोलाहलपूर्ण थी। ।। ८-१८-७ ।।
hindi translation
zaGkhadundubhayo nedurmRdaGgapaNavAnakAH | citravAditratUryANAM nirghoSastumulo'bhavat || 8-18-7 ||
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः । चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ।। ८-१८-७ ।।
Conchshells, kettledrums, drums, paṇavas and ānakas vibrated in concert. The sound of these and various other instruments was tumultuous. ।। 8-18-7 ।।
english translation
शंख, ढोल, मृदंग, पणव तथा आनक बजने लगे। इन तथा अन्य विविध वाद्ययंत्रों की ध्वनि अत्यन्त कोलाहलपूर्ण थी। ।। ८-१८-७ ।।
hindi translation
zaGkhadundubhayo nedurmRdaGgapaNavAnakAH | citravAditratUryANAM nirghoSastumulo'bhavat || 8-18-7 ||
hk transliteration by Sanscript