Srimad Bhagavatam

Progress:39.8%

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि । निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ ८-१०-३६ ॥

They severed one another’s heads, using weapons like bhuśuṇḍis, cakras, clubs, ṛṣṭis, paṭṭiśas, śaktis, ulmukas, prāsas, paraśvadhas, nistriṁśas, lances, parighas, mudgaras and bhindipālas. ॥ 8-10-36 ॥

english translation

उन्होंने भुशुण्डि, चक्र, गदा, ऋष्टि, पट्टिश, शक्ति, उल्मुक, प्रास, परश्वध, निस्त्रिंश, भाला, परिघ, मुद्गर तथा भिन्दिपाल नामक हथियारों से एक दूसरे के सिर काट डाले। ॥ ८-१०-३६ ॥

hindi translation

bhuzuNDibhizcakragadarSTipaTTizaiH zaktyulmukaiH prAsaparazvadhairapi । nistriMzabhallaiH parighaiH samudgaraiH sabhindipAlaizca zirAMsi cicchiduH ॥ 8-10-36 ॥

hk transliteration by Sanscript