1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
•
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:82.2%
ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ।। १०-७६-१६ ।।
sanskrit
A tumultuous, hair-raising battle then commenced between Śālva’s forces and the Yadus. It equaled the great battles between the demons and demigods. ।। 10-76-16 ।।
english translation
hindi translation
tataH pravavRte yuddhaM zAlvAnAM yadubhiH saha | yathAsurANAM vibudhaistumulaM lomaharSaNam || 10-76-16 ||
hk transliteration
ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः । क्षणेन नाशयामास नैशं तम इवोष्णगुः ।। १०-७६-१७ ।।
sanskrit
With His divine weapons Pradyumna instantly destroyed all of Śālva’s magic illusions, in the same way that the warm rays of the sun dissipate the darkness of night. ।। 10-76-17 ।।
english translation
hindi translation
tAzca saubhapatermAyA divyAstrai rukmiNIsutaH | kSaNena nAzayAmAsa naizaM tama ivoSNaguH || 10-76-17 ||
hk transliteration
विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः । शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ।। १०-७६-१८ ।।
sanskrit
Lord Pradyumna’s arrows all had gold shafts, iron heads and perfectly smooth joints. With twenty-five of them He struck down Śālva’s commander-in-chief [Dyumān], and with one hundred He struck Śālva himself. ।। 10-76-18 ।।
english translation
hindi translation
vivyAdha paJcaviMzatyA svarNapuGkhairayomukhaiH | zAlvasya dhvajinIpAlaM zaraiH sannataparvabhiH || 10-76-18 ||
hk transliteration
शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् । दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ।। १०-७६-१९ ।।
sanskrit
Then He pierced Śālva’s officers with one arrow each, his chariot drivers with ten arrows each, and his horses and other carriers with three arrows each. ।। 10-76-19 ।।
english translation
hindi translation
zatenAtADayacchAlvamekaikenAsya sainikAn | dazabhirdazabhirnetRRn vAhanAni tribhistribhiH || 10-76-19 ||
hk transliteration
तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः ।। १०-७६-२० ।।
sanskrit
When they saw the glorious Pradyumna perform that amazing and mighty feat, all the soldiers on both sides praised Him. ।। 10-76-20 ।।
english translation
hindi translation
tadadbhutaM mahatkarma pradyumnasya mahAtmanaH | dRSTvA taM pUjayAmAsuH sarve svaparasainikAH || 10-76-20 ||
hk transliteration
Srimad Bhagavatam
Progress:82.2%
ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ।। १०-७६-१६ ।।
sanskrit
A tumultuous, hair-raising battle then commenced between Śālva’s forces and the Yadus. It equaled the great battles between the demons and demigods. ।। 10-76-16 ।।
english translation
hindi translation
tataH pravavRte yuddhaM zAlvAnAM yadubhiH saha | yathAsurANAM vibudhaistumulaM lomaharSaNam || 10-76-16 ||
hk transliteration
ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः । क्षणेन नाशयामास नैशं तम इवोष्णगुः ।। १०-७६-१७ ।।
sanskrit
With His divine weapons Pradyumna instantly destroyed all of Śālva’s magic illusions, in the same way that the warm rays of the sun dissipate the darkness of night. ।। 10-76-17 ।।
english translation
hindi translation
tAzca saubhapatermAyA divyAstrai rukmiNIsutaH | kSaNena nAzayAmAsa naizaM tama ivoSNaguH || 10-76-17 ||
hk transliteration
विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः । शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ।। १०-७६-१८ ।।
sanskrit
Lord Pradyumna’s arrows all had gold shafts, iron heads and perfectly smooth joints. With twenty-five of them He struck down Śālva’s commander-in-chief [Dyumān], and with one hundred He struck Śālva himself. ।। 10-76-18 ।।
english translation
hindi translation
vivyAdha paJcaviMzatyA svarNapuGkhairayomukhaiH | zAlvasya dhvajinIpAlaM zaraiH sannataparvabhiH || 10-76-18 ||
hk transliteration
शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् । दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ।। १०-७६-१९ ।।
sanskrit
Then He pierced Śālva’s officers with one arrow each, his chariot drivers with ten arrows each, and his horses and other carriers with three arrows each. ।। 10-76-19 ।।
english translation
hindi translation
zatenAtADayacchAlvamekaikenAsya sainikAn | dazabhirdazabhirnetRRn vAhanAni tribhistribhiH || 10-76-19 ||
hk transliteration
तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः ।। १०-७६-२० ।।
sanskrit
When they saw the glorious Pradyumna perform that amazing and mighty feat, all the soldiers on both sides praised Him. ।। 10-76-20 ।।
english translation
hindi translation
tadadbhutaM mahatkarma pradyumnasya mahAtmanaH | dRSTvA taM pUjayAmAsuH sarve svaparasainikAH || 10-76-20 ||
hk transliteration