Srimad Bhagavatam

Progress:79.5%

श्रीशुक उवाच एवं युधिष्ठिरो राजा जरासन्धवधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ।। १०-७४-१ ।।

sanskrit

Śukadeva Gosvāmī said: Having thus heard of the killing of Jarāsandha, and also of almighty Kṛṣṇa’s wonderful power, King Yudhiṣṭhira addressed the Lord as follows with great pleasure. ।। 10-74-1 ।।

english translation

hindi translation

zrIzuka uvAca evaM yudhiSThiro rAjA jarAsandhavadhaM vibhoH | kRSNasya cAnubhAvaM taM zrutvA prItastamabravIt || 10-74-1 ||

hk transliteration