1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
•
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:68.6%
श्रीभगवानुवाच यदात्थ भगवंस्त्वं नः करवाम प्रियं तव । भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ।। १०-६३-४६ ।।
sanskrit
The Supreme Lord said: My dear lord, for your pleasure We must certainly do what you have requested of Us. I fully agree with your conclusion. ।। 10-63-46 ।।
english translation
hindi translation
zrIbhagavAnuvAca yadAttha bhagavaMstvaM naH karavAma priyaM tava | bhavato yadvyavasitaM tanme sAdhvanumoditam || 10-63-46 ||
hk transliteration
अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः । प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ।। १०-६३-४७ ।।
sanskrit
I will not kill this demonic son of Vairocani, for I gave Prahlāda Mahārāja the benediction that I would not kill any of his descendants. ।। 10-63-47 ।।
english translation
hindi translation
avadhyo'yaM mamApyeSa vairocanisuto'suraH | prahlAdAya varo datto na vadhyo me tavAnvayaH || 10-63-47 ||
hk transliteration
दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच्च भारायितं भुवः ।। १०-६३-४८ ।।
sanskrit
It was to subdue Bāṇāsura’s false pride that I severed his arms. And I slew his mighty army because it had become a burden upon the earth. ।। 10-63-48 ।।
english translation
hindi translation
darpopazamanAyAsya pravRkNA bAhavo mayA | sUditaM ca balaM bhUri yacca bhArAyitaM bhuvaH || 10-63-48 ||
hk transliteration
चत्वारोऽस्य भुजाः शिष्टा भविष्यन्त्यजरामरः । पार्षदमुख्यो भवतो नकुतश्चिद्भयोऽसुरः ।। १०-६३-४९ ।।
sanskrit
This demon, who still has four arms, will be immune to old age and death, and he will serve as one of your principal attendants. Thus he will have nothing to fear on any account. ।। 10-63-49 ।।
english translation
hindi translation
catvAro'sya bhujAH ziSTA bhaviSyantyajarAmaraH | pArSadamukhyo bhavato nakutazcidbhayo'suraH || 10-63-49 ||
hk transliteration
इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ।। १०-६३-५० ।।
sanskrit
Thus attaining freedom from fear, Bāṇāsura offered obeisances to Lord Kṛṣṇa by touching his head to the ground. Bāṇa then seated Aniruddha and His bride on their chariot and brought them before the Lord. ।। 10-63-50 ।।
english translation
hindi translation
iti labdhvAbhayaM kRSNaM praNamya zirasAsuraH | prAdyumniM rathamAropya savadhvA samupAnayat || 10-63-50 ||
hk transliteration
Srimad Bhagavatam
Progress:68.6%
श्रीभगवानुवाच यदात्थ भगवंस्त्वं नः करवाम प्रियं तव । भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ।। १०-६३-४६ ।।
sanskrit
The Supreme Lord said: My dear lord, for your pleasure We must certainly do what you have requested of Us. I fully agree with your conclusion. ।। 10-63-46 ।।
english translation
hindi translation
zrIbhagavAnuvAca yadAttha bhagavaMstvaM naH karavAma priyaM tava | bhavato yadvyavasitaM tanme sAdhvanumoditam || 10-63-46 ||
hk transliteration
अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः । प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ।। १०-६३-४७ ।।
sanskrit
I will not kill this demonic son of Vairocani, for I gave Prahlāda Mahārāja the benediction that I would not kill any of his descendants. ।। 10-63-47 ।।
english translation
hindi translation
avadhyo'yaM mamApyeSa vairocanisuto'suraH | prahlAdAya varo datto na vadhyo me tavAnvayaH || 10-63-47 ||
hk transliteration
दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच्च भारायितं भुवः ।। १०-६३-४८ ।।
sanskrit
It was to subdue Bāṇāsura’s false pride that I severed his arms. And I slew his mighty army because it had become a burden upon the earth. ।। 10-63-48 ।।
english translation
hindi translation
darpopazamanAyAsya pravRkNA bAhavo mayA | sUditaM ca balaM bhUri yacca bhArAyitaM bhuvaH || 10-63-48 ||
hk transliteration
चत्वारोऽस्य भुजाः शिष्टा भविष्यन्त्यजरामरः । पार्षदमुख्यो भवतो नकुतश्चिद्भयोऽसुरः ।। १०-६३-४९ ।।
sanskrit
This demon, who still has four arms, will be immune to old age and death, and he will serve as one of your principal attendants. Thus he will have nothing to fear on any account. ।। 10-63-49 ।।
english translation
hindi translation
catvAro'sya bhujAH ziSTA bhaviSyantyajarAmaraH | pArSadamukhyo bhavato nakutazcidbhayo'suraH || 10-63-49 ||
hk transliteration
इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ।। १०-६३-५० ।।
sanskrit
Thus attaining freedom from fear, Bāṇāsura offered obeisances to Lord Kṛṣṇa by touching his head to the ground. Bāṇa then seated Aniruddha and His bride on their chariot and brought them before the Lord. ।। 10-63-50 ।।
english translation
hindi translation
iti labdhvAbhayaM kRSNaM praNamya zirasAsuraH | prAdyumniM rathamAropya savadhvA samupAnayat || 10-63-50 ||
hk transliteration