Srimad Bhagavatam

Progress:63.2%

ताम्रोऽन्तरिक्षः श्रवणो विभावसुर्वसुर्नभस्वानरुणश्च सप्तमः । पीठं पुरस्कृत्य चमूपतिं मृधे भौमप्रयुक्ता निरगन् धृतायुधाः ।। १०-५९-१२ ।।

sanskrit

Ordered by Bhaumāsura, Mura’s seven sons — Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa — followed their general, Pīṭha, onto the battlefield bearing their weapons. ।। 10-59-12 ।।

english translation

hindi translation

tAmro'ntarikSaH zravaNo vibhAvasurvasurnabhasvAnaruNazca saptamaH | pIThaM puraskRtya camUpatiM mRdhe bhaumaprayuktA niragan dhRtAyudhAH || 10-59-12 ||

hk transliteration