1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
•
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:60.4%
श्रीशुक उवाच विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् । कुन्तीं च कुल्यकरणे सह रामो ययौ कुरून् ।। १०-५७-१ ।।
sanskrit
Śrī Śukadeva Gosvāmī said: Although Lord Govinda was fully aware of what had actually occurred, when He heard reports that the Pāṇḍavas and Queen Kuntī had burned to death, He went with Lord Balarāma to the kingdom of the Kurus to fulfill the family obligations expected of Him. ।। 10-57-1 ।।
english translation
hindi translation
zrIzuka uvAca vijJAtArtho'pi govindo dagdhAnAkarNya pANDavAn | kuntIM ca kulyakaraNe saha rAmo yayau kurUn || 10-57-1 ||
hk transliteration
भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च । तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः ।। १०-५७-२ ।।
sanskrit
The two Lords met with Bhīṣma, Kṛpa, Vidura, Gāndhārī and Droṇa. Showing sorrow equal to theirs, They cried out, “Alas, how painful this is!” ।। 10-57-2 ।।
english translation
hindi translation
bhISmaM kRpaM saviduraM gAndhArIM droNameva ca | tulyaduHkhau ca saGgamya hA kaSTamiti hocatuH || 10-57-2 ||
hk transliteration
लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः । अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ।। १०-५७-३ ।।
sanskrit
Taking advantage of this opportunity, O King, Akrūra and Kṛtavarmā went to Śatadhanvā and said, “Why not take the Syamantaka jewel? ।। 10-57-3 ।।
english translation
hindi translation
labdhvaitadantaraM rAjan zatadhanvAnamUcatuH | akrUrakRtavarmANau maNiH kasmAnna gRhyate || 10-57-3 ||
hk transliteration
योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः । कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात् ।। १०-५७-४ ।।
sanskrit
“Satrājit promised his jewellike daughter to us but then gave her to Kṛṣṇa instead, contemptuously neglecting us. So why should Satrājit not follow his brother’s path?” ।। 10-57-4 ।।
english translation
hindi translation
yo'smabhyaM sampratizrutya kanyAratnaM vigarhya naH | kRSNAyAdAnna satrAjitkasmAdbhrAtaramanviyAt || 10-57-4 ||
hk transliteration
एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः । शयानमवधील्लोभात्स पापः क्षीणजीवितः ।। १०-५७-५ ।।
sanskrit
His mind thus influenced by their advice, wicked Śatadhanvā murdered Satrājit in his sleep simply out of greed. In this way the sinful Śatadhanvā shortened his own life span. ।। 10-57-5 ।।
english translation
hindi translation
evaM bhinnamatistAbhyAM satrAjitamasattamaH | zayAnamavadhIllobhAtsa pApaH kSINajIvitaH || 10-57-5 ||
hk transliteration
Srimad Bhagavatam
Progress:60.4%
श्रीशुक उवाच विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् । कुन्तीं च कुल्यकरणे सह रामो ययौ कुरून् ।। १०-५७-१ ।।
sanskrit
Śrī Śukadeva Gosvāmī said: Although Lord Govinda was fully aware of what had actually occurred, when He heard reports that the Pāṇḍavas and Queen Kuntī had burned to death, He went with Lord Balarāma to the kingdom of the Kurus to fulfill the family obligations expected of Him. ।। 10-57-1 ।।
english translation
hindi translation
zrIzuka uvAca vijJAtArtho'pi govindo dagdhAnAkarNya pANDavAn | kuntIM ca kulyakaraNe saha rAmo yayau kurUn || 10-57-1 ||
hk transliteration
भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च । तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः ।। १०-५७-२ ।।
sanskrit
The two Lords met with Bhīṣma, Kṛpa, Vidura, Gāndhārī and Droṇa. Showing sorrow equal to theirs, They cried out, “Alas, how painful this is!” ।। 10-57-2 ।।
english translation
hindi translation
bhISmaM kRpaM saviduraM gAndhArIM droNameva ca | tulyaduHkhau ca saGgamya hA kaSTamiti hocatuH || 10-57-2 ||
hk transliteration
लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः । अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ।। १०-५७-३ ।।
sanskrit
Taking advantage of this opportunity, O King, Akrūra and Kṛtavarmā went to Śatadhanvā and said, “Why not take the Syamantaka jewel? ।। 10-57-3 ।।
english translation
hindi translation
labdhvaitadantaraM rAjan zatadhanvAnamUcatuH | akrUrakRtavarmANau maNiH kasmAnna gRhyate || 10-57-3 ||
hk transliteration
योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः । कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात् ।। १०-५७-४ ।।
sanskrit
“Satrājit promised his jewellike daughter to us but then gave her to Kṛṣṇa instead, contemptuously neglecting us. So why should Satrājit not follow his brother’s path?” ।। 10-57-4 ।।
english translation
hindi translation
yo'smabhyaM sampratizrutya kanyAratnaM vigarhya naH | kRSNAyAdAnna satrAjitkasmAdbhrAtaramanviyAt || 10-57-4 ||
hk transliteration
एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः । शयानमवधील्लोभात्स पापः क्षीणजीवितः ।। १०-५७-५ ।।
sanskrit
His mind thus influenced by their advice, wicked Śatadhanvā murdered Satrājit in his sleep simply out of greed. In this way the sinful Śatadhanvā shortened his own life span. ।। 10-57-5 ।।
english translation
hindi translation
evaM bhinnamatistAbhyAM satrAjitamasattamaH | zayAnamavadhIllobhAtsa pApaH kSINajIvitaH || 10-57-5 ||
hk transliteration