Srimad Bhagavatam

Progress:60.4%

लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः । अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ।। १०-५७-३ ।।

sanskrit

Taking advantage of this opportunity, O King, Akrūra and Kṛtavarmā went to Śatadhanvā and said, “Why not take the Syamantaka jewel? ।। 10-57-3 ।।

english translation

hindi translation

labdhvaitadantaraM rAjan zatadhanvAnamUcatuH | akrUrakRtavarmANau maNiH kasmAnna gRhyate || 10-57-3 ||

hk transliteration