1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
•
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:55.4%
आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः । आनर्तादेकरात्रेण विदर्भानगमद्धयैः ।। १०-५३-६ ।।
sanskrit
Lord Śauri mounted His chariot and had the brāhmaṇa do likewise. Then the Lord’s swift horses took them from the Ānarta district to Vidarbha in a single night. ।। 10-53-6 ।।
english translation
hindi translation
Aruhya syandanaM zaurirdvijamAropya tUrNagaiH | AnartAdekarAtreNa vidarbhAnagamaddhayaiH || 10-53-6 ||
hk transliteration
राजा स कुण्डिनपतिः पुत्रस्नेहवशं गतः । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ।। १०-५३-७ ।।
sanskrit
King Bhīṣmaka, the master of Kuṇḍina, having succumbed to the sway of affection for his son, was about to give his daughter to Śiśupāla. The King saw to all the required preparations. ।। 10-53-7 ।।
english translation
hindi translation
rAjA sa kuNDinapatiH putrasnehavazaM gataH | zizupAlAya svAM kanyAM dAsyan karmANyakArayat || 10-53-7 ||
hk transliteration
पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् । चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ।। १०-५३-८ ।।
sanskrit
The king had the main avenues, commercial roads and intersections thoroughly cleaned and then sprinkled with water, and he also had the city decorated with triumphant archways and multicolored banners on poles. ।। 10-53-8 ।।
english translation
hindi translation
puraM sammRSTasaMsiktamArgarathyAcatuSpatham | citradhvajapatAkAbhistoraNaiH samalaGkRtam || 10-53-8 ||
hk transliteration
स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः । जुष्टं स्त्रीपुरुषैः श्रीमद्गृहैरगुरुधूपितैः ।। १०-५३-९ ।।
sanskrit
The men and women of the city, arrayed in spotless raiment and anointed with fragrant sandalwood paste, wore precious necklaces, flower garlands and jeweled ornaments, and their opulent homes were filled with the aroma of aguru. ।। 10-53-9 ।।
english translation
hindi translation
sraggandhamAlyAbharaNairvirajo'mbarabhUSitaiH | juSTaM strIpuruSaiH zrImadgRhairagurudhUpitaiH || 10-53-9 ||
hk transliteration
पितॄन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप । भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ।। १०-५३-१० ।।
sanskrit
O King, in accordance with prescribed rituals, Mahārāja Bhīṣmaka worshiped the forefathers, demigods and brāhmaṇas, feeding them all properly. Then He had the traditional mantras chanted for the well-being of the bride. ।। 10-53-10 ।।
english translation
hindi translation
pitRRn devAn samabhyarcya viprAMzca vidhivannRpa | bhojayitvA yathAnyAyaM vAcayAmAsa maGgalam || 10-53-10 ||
hk transliteration
Srimad Bhagavatam
Progress:55.4%
आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः । आनर्तादेकरात्रेण विदर्भानगमद्धयैः ।। १०-५३-६ ।।
sanskrit
Lord Śauri mounted His chariot and had the brāhmaṇa do likewise. Then the Lord’s swift horses took them from the Ānarta district to Vidarbha in a single night. ।। 10-53-6 ।।
english translation
hindi translation
Aruhya syandanaM zaurirdvijamAropya tUrNagaiH | AnartAdekarAtreNa vidarbhAnagamaddhayaiH || 10-53-6 ||
hk transliteration
राजा स कुण्डिनपतिः पुत्रस्नेहवशं गतः । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ।। १०-५३-७ ।।
sanskrit
King Bhīṣmaka, the master of Kuṇḍina, having succumbed to the sway of affection for his son, was about to give his daughter to Śiśupāla. The King saw to all the required preparations. ।। 10-53-7 ।।
english translation
hindi translation
rAjA sa kuNDinapatiH putrasnehavazaM gataH | zizupAlAya svAM kanyAM dAsyan karmANyakArayat || 10-53-7 ||
hk transliteration
पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् । चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ।। १०-५३-८ ।।
sanskrit
The king had the main avenues, commercial roads and intersections thoroughly cleaned and then sprinkled with water, and he also had the city decorated with triumphant archways and multicolored banners on poles. ।। 10-53-8 ।।
english translation
hindi translation
puraM sammRSTasaMsiktamArgarathyAcatuSpatham | citradhvajapatAkAbhistoraNaiH samalaGkRtam || 10-53-8 ||
hk transliteration
स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः । जुष्टं स्त्रीपुरुषैः श्रीमद्गृहैरगुरुधूपितैः ।। १०-५३-९ ।।
sanskrit
The men and women of the city, arrayed in spotless raiment and anointed with fragrant sandalwood paste, wore precious necklaces, flower garlands and jeweled ornaments, and their opulent homes were filled with the aroma of aguru. ।। 10-53-9 ।।
english translation
hindi translation
sraggandhamAlyAbharaNairvirajo'mbarabhUSitaiH | juSTaM strIpuruSaiH zrImadgRhairagurudhUpitaiH || 10-53-9 ||
hk transliteration
पितॄन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप । भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ।। १०-५३-१० ।।
sanskrit
O King, in accordance with prescribed rituals, Mahārāja Bhīṣmaka worshiped the forefathers, demigods and brāhmaṇas, feeding them all properly. Then He had the traditional mantras chanted for the well-being of the bride. ।। 10-53-10 ।।
english translation
hindi translation
pitRRn devAn samabhyarcya viprAMzca vidhivannRpa | bhojayitvA yathAnyAyaM vAcayAmAsa maGgalam || 10-53-10 ||
hk transliteration